Dharmadhātuvāgīśvaramaṇḍalastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

धर्मधातुवागीश्वरमण्डलस्तोत्रम्

dharmadhātuvāgīśvaramaṇḍalastotram


mañjuśriyaṃ mahāvīraṃ sarvamāravināśanam |

sarvasiddhīśvaraṃ nāthaṃ vāgīśvaraṃ namāmyaham || 1 ||


mañjughoṣaṃ mahāvīraṃ sarvamāravināśanam |

sarvākārapradātāraṃ dharmadhātuṃ namāmyaham || 2 ||



mahoṣṇīṣaṃ sitacchatraṃ tejorāśiṃ jayoditam |

vikiraṇodgataṃ caiva mahogratejasaṃ name || 3 ||



akṣobhyaṃ ca mahābodhiṃ vajrasattvaṃ namāmyaham |

vajrarājaṃ vajrarāgaṃ vajrasādhuṃ namāmyaham || 4 ||



śrīratnasambhavaṃ nāthaṃ vajraratnaṃ namāmyaham |

vajrasūryaṃ vajraketuṃ vajrahāsaṃ name sadā || 5 ||



amitābhaṃ mahārājaṃ vajradharmaṃ namāmyaham |

vajratīkṣṇaṃ mahāketuṃ vajrabhāṣaṃ name name || 6 ||



amoghasiddhiṃ siddheśaṃ vajrakarma namāmyaham |

vajrarakṣaṃ vajrayakṣaṃ vajrasandhiṃ name sadā || 7 ||



locanākhyāṃ mahādevīṃ pāṇḍarākhyāṃ namāmyaham |

māmakīṃ caiva devīṃ tāṃ tārādevīṃ name name || 8 ||



vajrāṅkuśaṃ mahāvīraṃ vajrapāśaṃ mahatprabham |

vajrasphoṭaḥ mahānāthaṃ vajrāveśaṃ name name || 9 ||



adhimuktīśvarīṃ bhūmiṃ pramuditāṃ namāmyaham |

vimalākhyāṃ mahābhūmiṃ prabhākarīṃ name name || 10 ||



arciṣmatīṃ sudurjayāṃ cābhimukhīṃ namāmyaham |

dūraṅgamāmacalākhyāṃ sādhumatīśvarīṃ name || 11 ||



dharmameghāṃ mahāmeghāṃ samatākhyāṃ prabhāṃ name |

ratnapāramitāṃ devīṃ dānapāramitāṃ name || 12 ||



śīlapāramitāṃ devīṃ kṣāntipāramitāṃ name |

vīryapāramitāṃ devīṃ dhyānapāramitāṃ śraye || 13 ||



prajñāpāramitāṃ devīm upāyākhyaṃ namāmyaham |

praṇidhānabalaṃ caiva jñānapāramitāṃ sadā || 14 ||



karmapāramitāṃ devīṃ namāmi satataṃ tathā |

āyuścittapariṣkāraṃ karmopapattikāṃ name || 15 ||



ṛddhyākhyāmadhimuktiṃ ca praṇidhānāṃ namāmyaham |

jñānākhyavaśitāṃ devīṃ dharmākhyavaśitāṃ name || 16 ||



tathatāṃ ca mahādevīṃ buddhabodhiṃ namāmyaham |

vasumatīṃ mahālakṣmīṃ ratnajvālāṃ name name || 17 ||



uṣṇīṣavijayāṃ devīṃ mārīcīṃ parṇaśābarīm |

jāṅguliṃ dhāraṇīṃ vande anantamukhadhāraṇīm || 18 ||



cundāṃ prajñāṃ ca padmāṃ ca sarvāvaraṇaśodhanīm |

akṣayajñānakāraṇḍaṃ dharmakāyavatīṃ name || 19 ||



dharmapratividaṃ devamarthaṃ ca pratisaṃvidam |

niruktisaṃvidaṃ devaṃ pratibhānākhyasaṃvidam || 20 ||



vajralāsyāṃ vajramālāṃ vajragītāṃ name sadā |

vajranṛtyāṃ mahādevīṃ namāmi satataṃ mudā || 21 ||



samantabhadraṃ bodhīśamakṣayatāṃ matiṃ name |

kṣitigarbhaṃ khagarbhaṃ ca bodhisattvaṃ namāmyaham || 22 ||



gagaṇagañjanātheśaṃ ratnapāṇiṃ name name |

sāgaramatiṃ bodhīśaṃ vajragarbhaṃ namāmyaham || 23 ||



lokeśvaraṃ mahāsatvaṃ sthānaprāptaṃ namāmyaham |

candraprabhaṃ mahātejaṃ vande'haṃ jālinīprabham || 24 ||



amitaprabhabodhośaṃ śrīpatiṃ bhānukūṭakam |

sarvaśokatamodghāṭaviṣkambhinaṃ namāmyaham || 25 ||



yamāntakaṃ mahāvīraṃ prajñāntakaṃ name name |

padmāntakaṃ mahāvīraṃ vighnāntakaṃ namāmyaham || 26 ||



trailokyavijayaṃ vīraṃ vajrajvālāṃ namāmyaham |

herukaṃ vajravīreśaṃ parameśaṃ namāmyaham || 27 ||



cakravarttīśvaraṃ vande sumbharājaṃ namāmyaham |

puṣpāṃ dhūpāṃ mahādīpāṃ gandhāṃ devīṃ namāmyaham || 28 ||



vajrarūpāṃ vajraśabdāṃ rasavajrāṃ namāmyaham |

vajrasparśāṃ mahādevīṃ viśvavarṇāṃ name sadā || 29 ||



indrayamajaleśāṃśca kuberamīśvaraṃ namaḥ |

agniṃ nairṛtyanāthaṃ ca vāyurājaṃ namāmyaham || 30 ||



brahmāṇaṃ viṣṇudevaṃ ca maheśvaraṃ kumārakam |

brahmāṇīṃ ca mahādevīṃ rudrāṇīṃ vaiṣṇavīṃ name || 31 ||



kaumārīṃ raktavarṇāṃ ca mahendrāṇīṃ namāmyaham |

vārāhīṃ kālikāṃ caṇḍīṃ bhṛṅgiṇaṃ gaṇanāyakam || 32 ||



mahākālaṃ mahābhīmaṃ nandikeśaṃ raviṃ name |

candraṃ bhaumaṃ budhaṃ vande guruṃ śukraṃ śanaiścaram || 33 ||



rāhuṃ ketuṃ balabhadraṃ jayakaraṃ name sadā |

madhukaraṃ vasantaṃ ca anantaṃ vāsukiṃ name || 34 ||



takṣaṃ karkoṭakaṃ padmaṃ mahāpadmaṃ namāmyaham |

śaṅkhapālaṃ ca kulikaṃ vemacitraṃ valiṃ name || 35 ||



prahlādaṃ ca mahādaityaṃ vairocanaṃ name sadā |

guruḍendra sumbharājaṃ paṃcaśikhaṃ namāmyaham || 36 ||



sarvārthasiddhiṃ vighneśaṃ pūrṇabhadraṃ namāmyaham |

maṇibhadraṃ mahāyakṣaṃ dhanadaṃ ca maheśvaram || 37 ||



vaiśravaṇaṃ mahāvīraṃ civikuṇḍalinaṃ namāmyaham |

kelimāliṃ sukhendraṃ ca calendraṃ ca namāmyaham || 38 ||



hāratīṃ yakṣiṇīṃ devīṃ bahuputravatīṃ name |

aśvinīṃ bharaṇīṃ tārāṃ kṛttikāṃ rohaṇīṃ tathā || 39 ||



mṛgaśīrṣāṃ tathaivārdrāṃ punarvasuṃ namāmyaham |

puṣyamāśleṣakātārāṃ maghāṃ ca pūrvāphālgunīm || 40 ||



uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām |

anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham || 41 ||



pūrvāṣāḍhottarāṣāḍhāṃ śravaṇāṃ ca namāmyaham |

dhaniṣṭhāṃ śatabhiṣāṃ ca pūrvottarābhādrapadām || 42 ||



revatīṃ ca mahātārām abhijitaṃ namāmyaham |

vajrāṅkuśaṃ mahāvīraṃ vajrapāśaṃ namāmyaham || 43 ||



vajrasphoṭaṃ mahābhīmaṃ vajrāṃśaṃ vai name name |

vāgīśvaraṃ mahābodhiṃ sarvavighnavināśakam || 44 ||



sarvajñaṃ jñānadātāraṃ dharmadhātuṃ namāmyaham |

mañjuśriyaṃ mahājñānaṃ sarvavidyāpradeśvaram |

sarvākārasvarūpaṃ ca vādirājaṃ namāmyaham || 45 ||



śrī dharmadhātuvāgīśvaramaṇḍalastotraṃ samāptam |